B 362-5 Kalaśasthāpanavidhi

Manuscript culture infobox

Filmed in: B 362/5
Title: Kalaśasthāpanavidhi
Dimensions: 27.5 x 11.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1346
Remarks:



Reel No. B 362/5

Inventory No. 29178

Title Kalaśārcanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.5 x 9.8 cm

Binding Hole(s)

Folios 5

Lines per Page 12

Foliation figures in middle right-hand margin with the word śrīḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1377

= Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ ||


atha kalaśasthāpanavidhiḥ ||


tatrādau kuśatrayaṃ gṛhītvā mahīdyaur iti bhūmim abhimaṃtrya oṃ mahī dyauḥ pṛthivī ca na imaṃ

yajñaṃ mimṛkṣatāḥ pipṛtānno bharīmabhiḥ || yaddevā deva(heḍaṇa)(!)miti kuśena bhūmau

saṃmāryya(!) oṃ yaddevādevaheḍanaṃ devāśaś cakṛmā vayam | agnir mā tasmād enaso viśvān

muñcantva guṃ hasaḥ (fol. 1v1–3)


«End:»


tataḥ puṣpākṣataṃ gṛhītvā namo gaṇebhyariti (!) gaṇadevatāṃ pūjayet


oṃ (namo) gaṇebhyo gaṇapatibhyaś ca vo namo vrātebhyo vrātapatibhyaś ca vo namo namo

virūpebhyo viśvarūpebhyaś ca vo namo namaḥ || iti gaṇavaṭukakṣetrapālayoginyādi navagrahān

indrādidaśadikpālamāsatithinakṣatrayogakaraṇādīn pūjayet || dakṣahastena lājākṣatapuṣpaṃ gṛhītvā

manojūtir iti kalaśopari lājākṣataṃ vikiret || oṃ manojūtir juṣatāmājyasya bṛhaspatir yajñam iman tvano

tvariṣṭan yajña guṃ samiman dadhātu viśvedevāsaha iha mādayantāmom pratiṣṭha iti kṛtvā

yathāvidhinā yathākarmmaṃ (!) kārayet || || (fol. 3v2–7)



«Colophon»


iti kalaśārcanavidhiḥ || || (fol. 3v7)

astrāṇi sarvaśāstrāṇi rājāno vāhanāni ca auṣadhāni ca ratnāni kālaś cāvayavāś ca ye ||

saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ |

etes tvām abhiṣiñcantu sarvakāmārthasiddhaye || || ityabhiṣekamantraḥ || || || (fol. 4r2)

Microfilm Details

Reel No. B 362/5

Date of Filming 03-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 27-03-2013

Bibliography